SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११० दशवकालिकसूत्र (२५) मूल- समुयाणं चरे भिक्खू , कुलं उच्चावयं सया । नीयंकुलमइक्कम्म ऊसढं नाभिधारए । संस्कृत- समुदानं चरेद् भिक्षां कुलं उच्चावचं सदा । नीचं कुलमतिक्रम्य उच्छृतं नाभिधारयेत् ॥ __ (२६) मूल-- अदीणो वित्तिमेसेज्जा न विसोएज्ज पंडिए । अमुच्छिओ भोयणम्मि मायने एसणारए॥ संस्कृत- अदीनो वृत्तिमेषयेत् न विषीदेत पण्डितः । अमूच्छितो भोजने मात्रज्ञ एषणारतः ।। (२७) मूल-- बहुं परघरे अस्थि विविहं खाइमसाइमं । न तत्थ पंडियो कुप्पे इच्छा देज्ज परो न वा ॥ संस्कृत- बहु परगृहेऽस्ति विविधं खाद्य स्वाद्यम् । .. न तत्र पण्डितः कुप्येत इच्छा दद्यात् परो न वा ।। (२८) मूल- सयणासण - वत्थं वा भत्त-पाणं व संजए । अतस्स न कुप्पेज्जा पच्चक्खे वि य दोसओ॥ संस्कृत- शयनासन - वस्त्रं वा भक्त-पानं वा संयतः । अददते न कुप्येत प्रत्यक्षेपि च दृश्यमाने । (२९) मूल- इत्थियं पुरिसं वावि उहरं वा महल्लगं । बंदमाणो न जाएज्जा नो य णं फरसं वए॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy