SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०८ दशवकालिकसूत्र संस्कृत- शालूकं वा विरालक कुमुदोत्पलनालिकाम् । मृणालिकां सर्षपनालिकां इक्ष खण्डमनितम् ॥ तरुणकं वा प्रवालं वृक्षस्य तृणकस्य वा । अन्यस्य वापि हरितस्य आमकं परिवर्जयेत् ।। तरुणां वा छिवाडि आमिकां भर्जितां सकृत् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (२१-२२-२३-२४) मूल- तहा कोलमस्सिन्न वेणुयं कासवनालियं । तिलपप्पडगं नोमं आमगं परिवज्जए। तहेव चाउलं पिट्ठ वियर्ड वा तत्तनिन्ड । तिलपिट्ठ पूइ पिनांग आमगं परिवज्जए । कविठें माउलिंगं च मूलगं मूलगत्तियं । आमं असत्थपरिणयं मणसा वि ण पत्थए । तहेव फलमंथूणि बोयमं)णि जाणिया । बिहेलगं पियालं च आमगं परिवज्जए । संस्कृत- तथा कोल मनुत्स्विन्नं वेणुकं काश्यपनालिकाम् । तिल पर्पटकं नीमं आमकं परिवर्जयेत् ॥ तथैव चाउलं पिष्टं विकटं वा तप्तनिवृतम् । तिलपिष्टं पूति पिण्याकं आमकं परिवर्जयेत ॥ कपित्थं मातुलिङ्ग च मूलकं मूलकर्तिकाम् । आमामशस्त्र · परिणतां मनसा पि न प्रार्थयेत ॥ तथैव फलमन्थन् बीजमंथून ज्ञात्वा । विभीतकं प्रियाल च आमकं परिवर्जयेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy