SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०६ . दशवकालिकसूत्र (१४---१५) मूल- उप्पलं पउमं वावि कुमुयं वा मगदंतियं । . अन्न वा पुप्फ सच्चित्त तं च संलुचिया दए । तं भवे भत्त-पाणं तु सजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- उत्पलं पद्म वापि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पसचित्त तच्च संलुच्य दद्यात् ।। तद्भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। __(१६---१७) मूल- उप्पलं पउमं वावि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चित्तं तं र समद्दिया दए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- उत्पलं पद्म वापि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्प सचित्त तं च समृद्य दद्यात् ।। तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (१८-१६-२०) मूल- सालुयं वा विरालियं कुमुदुप्पलनालिय । मुणालियं सासवनालियं उच्छुखंड अनिव्वुडं ॥ तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरियस्स आमगं परिवज्जए॥ तरुणियं वा छिवाडि आमियं भज्जियं सई । दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy