SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०४ दशवकालिकसूत्र मूल- अग्गलं फलिहं वारं कवार वावि संजए । अवलंबिया न चिट्ठज्जा गोयरग्गगो मुणी॥ संस्कृत--- अर्गला परिघं द्वारं कपाटं वापि संयतः । अवलम्ब्य न तिष्ठेत् गोचराप्रगतो मुनिः ॥ मूल (१०-११) समणं माहणं वावि किविणं वा वणीमगं । उवसंकंतं भत्ता पाणहाए व संजए॥ तं अइक्कमित्त न पविसे न चिठे चक्खु-गोयरे । एगंतमवक्कमित्ता तत्य चिट्ठज्ज संजए॥ संस्कृत- श्रमणं ब्राह्मणं वापि कृपणं वा वनीपकम् । उपसंक्रामन्तं भक्तार्थ पानार्थ वा संयतः ॥ तमतिक्रम्य न प्रविशेत् न तिष्ठेत् चक्षुर्गोचरे । एकान्तमवक्रम्य तत्र तिष्ठेत् संयतः॥ (१२) मूल- वणीमगस्स वा तस्स दायगस्सुमयस्स वा । अप्पत्तियं सिया होज्जा लहुत्त पवयणस्स वा ।। संस्कृत- वनीपकस्य वा तस्य दायकस्योभयो । अप्रीतिकं स्याद् भवेत् लघुत्वं प्रवचनस्य वा॥ मूल- पडिसेहिए व दिने वा तो तम्मि नियत्तिए । उवसंकमेन भत्तट्ठा पाणगए व संजए॥ संस्कृत- प्रतिषिद्धे वा दत्ते वा ततस्तस्मिन् निवृत्त । उपसंक्रामेद् भक्तार्थ पानार्थ वा संयतः॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy