SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- स्याच्च भिक्षुरिच्छेत् शय्यामागम्य भोक्तुम् । सपिण्डपातमागम्य 'उडुयं' प्रतिलेख्य ॥ विनयेन प्रविश्य सकाशे गुरोमुनिः । ऐर्यापथिकीमादाय आगतश्च प्रतिकामेत् ।। (८६ --६०) मूल- आभोएत्ताण नीसेसं अइयारं जहक्कम । गमनागमणे चेव भत्त-पाणे व संजए॥ उज्जुप्पन्नो अणुब्विग्गो अव्वक्खित्तण चेयता । आलोए गुरुसगासे जं जहा गहियं भवे ॥ संस्कृत- आभोग्य निःशेषं अतिचारं यथाक्रमम् । गमनागमने चैव भक्त-पाने च संयतः॥ ऋजुप्रज्ञः अनुद्विग्नः अव्याक्षिप्तेन चेतसा । आलोचयेद् गुरुसकाशे यद् यथा गृहीतं भवेत् ।। (९१-९२-९३) मूल- न सम्मयालोइयं होज्जा पुग्विं पच्छा व जं कडं । पुणो पडिक्कमे तस्स बोसो चितए इमं ॥ अहो जिणेहि असावज्जा वित्ती साहूण देसिया । मोक्खसाहणहेउस्स साहुदेहस्स धारणा ।। णमोक्कारेण पारेता करेता जिणसंथवं । सज्झायं पट्टवेत्ताणं वीसमेज्ज खणं मुणी ।। संस्कृत- न सम्यगालोचितं भवेत् पूर्व पश्चाद्वा यत्कृतम् । पुनः प्रतिक्रामेत्तस्य व्युत्सृष्टश्चिन्तयेदिदम् ।। अहो जिनः असावद्या वृत्तिः साधुभ्यो देशिता । मोक्षसाधनहेतोः साघुदेहस्य धारणाय ॥ नमस्कारेण पारयित्वा कृत्वा जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy