SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । उदके भवेन्निक्षिप्तं उत्तिंग-पनकेषु वा ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ।। (६१-६२) मूल- असणं पाणगं वावि खाइमं साइमं तहा । तेउम्मि होज्ज निक्खित्तं तं च संघट्टिया दए । तं भवे भत्त पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । तेजसि भवेन्निक्षिप्तं तच्च संघव्य दद्यात् ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (६३-६४) मूल- एवं उस्सक्किया ओसक्किया उज्जालिया पज्जालिया निव्वाविया । उस्सिचिया निस्संचिया ओवत्तिया ओयारिया दए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- एवमुत्ष्वक्य अवष्वक्य उज्ज्वाल्य प्रज्वाल्य निर्वाप्य । उत्सिच्य निषिच्य अपवर्त्य अवतार्य दद्यात् ।। तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy