SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७८ दशवकालिक सूत्र संस्कृत- स्तनकं पावयन्तो दारकं वा कुमारिकाम् । तं (तां) निक्षिप्य रुदन्तं आहरेत् पान-भोजनम् ।। तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ (४४) मूल-- जं भवे भत्त - पाणं तु कप्पाकप्पम्मि संकियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- यद् भवेद् भक्तपानं तु कल्प्याकल्प्ये शङ्कितम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। मूल- दगवारएण पिहियं नोसाए पीढएण वा । लोढण वा वि लेवेण सिलेसेण व केणइ ॥ तं च उम्मिदिया देज्जा समणहाए व दावए । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- 'दगवारएण' पिहितं 'नीसाए' पीठकेन वा । 'लोढेण' वापि लेपेन श्लेषेण वा केनचित् ।। तच्चोद्भिद्य दद्यात् श्रमणार्थं वा दायकः । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ मूल- असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणेज्जा सुणेज्जा वा दाणट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अप्पियं । दंतियं पडियाइक्खे न मे कप्पइ तारिस ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । यज्जानीयात् शृणुयाद्वा दानार्थ प्रकृतमिदम् ॥ तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy