SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ कुमताहि॥ २ ॥ केवली तु परिहर्तुं शक्नोति, एतदपि न युक्तितुलामारोहति । हस्तपादाद्युपकरणसाम्यात् उत्पन्न केवलत्वात्केव लिनो ज्ञानेनाधिक्यं परं हस्तपादाद्युपकरणे समानत्वं तेन केवल्यपि परिहर्तुं शक्नोत्येवेति न तेन महामाहन इति विशेषणं छद्मस्थसाघोरपि युक्तम् । यदि श्रावको माहनतया व्याख्यातस्तदा साधुर्महामाहनतया कथं नोच्यते तेन महामाहन इति जिनविशेषणम्पदिश्य मुग्धान् भ्रभिवातयन्मा भ्रमे पातय स्वयं मा भ्रम चानन्तसंसार इति ॥ अन्यच्च — रायगिहे जाव एवं व्यासि अणगारस्स णं भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स अहे कुबकूडपोत वा वट्टापोतए वा फुलिंगच्छाऐ वा परियावज्जेज्जा तस्स णं भंते । किं ईरियावहिया किरिया किज्जड़ संपराइया किरिया कज्जइ १, गोयमा ! ईरियावदिया किज्जह से केणद्वेणं भंते! एवं वृच्चह जहा सत्तमसए संबुडदेसए जात्र अड्डो निक्खित्तो सेवं भंते सेवं भंते जाव विहरति ॥ अस्य वृत्तिर्यथा-पुरभोत्ति अग्रतः, दुहमति द्विधान्तरान्तरा पार्श्वतः पृष्टतश्चेत्यर्थः । जुगमायापत्ति यूपमात्रया दृष्टया, पेहापत्ति प्रेक्ष्य २ रीयंति गतं गमनं, रीयमाणस्स कुर्वत इत्यर्थ. । कुक्कूडपोयपत्ति कुर्कुटडिंभ, वट्टापोय०त्ति इह वर्तकः पचिविशेषः, फुलिंगच्छापत्ति पिपीलिकासदृशः, परियावज्जेज्जत्ति पर्यापद्येत म्रियेत, एवं जहा सत्तमसर इत्यादि ॥ इति अष्टादशमगतकस्याष्टमोद्देशके । अत्र यदुक्तं जहा सत्तमसए संबुडद्देसए तदपि तब कुमतनिरासाय सूत्रं लिख्यते - संवुडस्स णं भंते ! अणगाररस आउत्तं गच्छ त्रियुक्तिजाङ्गुली मन्त्रः ॥ ॥ २ ॥
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy