SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कुमताहि +-GEOGANESCOLATEGRA समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारण न करेमि न कारवेमि करतं पि अन्न न समणुजा- हैं विषयुक्तिणामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामीत्यालापकपाठस्य श्रीदशकालिकाचारांगसूत्रादौ जाङ्गुलीसर्वत्र समानत्वात् । मन्त्रः ॥ तथा चतुःशरणप्रकीर्णकेसव्वजियाणमहिंसं, अरहंता सच्चवयणमहंता । वंभन्धयमरहंता, अरहता हुंतु मे सरणं ॥१॥ इति सूत्रं साक्षीकृत्य केवलिशरीराज्जीववधसंभवं निषेधयसि तदपि युक्तिक्षम न । तत्रैव स्वमतकदाग्रहभूतप्रस्तः किं न पश्यसि ! यतः हिंसाइदोससुन्ना, कयकारुण्णा सयंभुरुप्पन्ना । अजरामरपहखुण्णा, साहू सरणं सुकयपुण्णा ॥१॥ ____ यथा पूर्वसूत्रेण केवलिशरीराज्जीववधसंभवं निषेधयसि तथैवानेन सूत्रेण छद्मस्थसाधोः शरीराज्जीववधसंभवं कथं न निषेधयसि ! * तेन जानीमस्तव स्वमतहठ एव मतिरस्ति, न तु तत्त्वबुभुत्सायामिति ॥ तथोपासकदशांगे कुंडकोलिकथावकाधिकारे महामाहन इति सूत्रं दर्शयन् मा मुग्धान् जनान् भावानभिज्ञान् वंचयं महामाहन इति कोऽर्थः ।। आत्मना हनननिवृत्तत्वात् महान् माहनो महामाहनः, एतस्य पदस्य छद्मस्थसाधोरपि विशेषणतया योजने दोषो ज्ञातो नास्ति, जिनवदुक्तविशेषणविशिष्टः छद्मस्थः साधुरप्यस्ति तेनान्वर्थसमानत्वादिति। यथा च वं माहनशब्देन साधु वदसि H ASAN
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy