SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ दायेन विहरन्ति तदा सर्वत्राचित्ताकाशप्रदेशाः प्राप्यन्त एवेति निश्चयः क्व प्रोक्तोऽस्तीति वद ॥ अन्यच्च - सत्तहिं ठाणेर्हि छउमत्थं जाणेज्जा, तं० - पाणे अइवात्ता भवति १, मुसं वइत्ता भवति २, अदिन्नं आदित्ता भवति ३, सद्दफरिसरसरूवगंधे आसादइत्ता भवइ ४, पूयासक्कारमणुवहेत्ता भवति ५, इमं सावज्जंति पण्णवेत्ता पडिसेवेत्ता भवति ६, नो जहावाई तहाकारि यावि भवइ ७ । तथा सतहिं ठाणेहिं केवली जाणेज्जा, तं-नो पाणे अइवाइत्ता भवइ १, नो मुसं वइत्ता भवइ २, नो अदिन्नं आदइत्ता भवइ ३, नो सद्दफरिसरसरूवगंधे आसादइत्ता भवइ ४, नो पूयासक्कारमणुव्हेत्ता भवइ ५, नो इमं सावज्जंति पण्णवेत्ता पडिसेवित्ता भवइ ६, जहाबाई तहाकारि यावि भवइ ७ ॥ इति श्रीस्थानांगसूत्रालापको दर्शयन् मा मुग्धान् स्वमताभिनिवेगं कारय, अनन्तसंसारचक्रभवभ्रमणतो भयं विचारय च । अरे मूढ ! अरे सिद्धान्तभावानभिज्ञ ! इदं सामान्यसूत्रं वर्तते न विशेषसूत्रम् । यदि सर्वोऽपि छद्मस्थः प्राणातिपातयिता भवति तदा प्रथमत्रतोच्चारोच्छेद एव जातस्तत्र मते यदि छद्मस्थः साधुर्ज्ञात्वाऽपि प्राणातिपातं कुर्यात्तदा प्रतिदिनं प्रातरुत्थाय प्रथमवतोच्चारस्य क्रियमाणस्य वैफल्यमेव । तथा च मनोवाक्कायैः शुद्धः साधुश्चतुर्थमंगे निर्दिष्टस्तदपि कथं संजाघटीति । एवं च सति छद्मस्थसाधुपंच महाव्रतोच्चारे च कुत्रा मेदो भवत्येव । यदि कश्चन भेदोऽभविष्यत्तदा छद्मस्थः व्रतोच्चारे पाणाइवायाओ वेरमणमित्य करिष्यत्, केवली व्रतोच्चारे च सव्वाओ पाणावायाओ वेरमणमित्य करिष्यदिति कुत्रापि आगमे न कृतं तेनेदं सामान्यसूत्रं न विशेषसूत्रमिति अशक्यपरिहारजा हिंसा १, ती कृदाज्ञातक्रियाभ्यो जाता च हिंसा २, हिसादोपो न भवति, तेन नो इमं सावज्जं पण्णवेत्ता पडिसेवित्ता भवइ । जहा
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy