________________
र व्याख्या-रे चेतन शुलवन्धसाधनप्राप्त्या कृतार्थत्वं मा मन्यस्व । यदपि यदापि त्वं शुद्धं सरागसंयम प्राप्तो जवसि । तदापि शुजवन्धको न त्ववन्धकः । यतो यतात्मनां संयमवतां योगा मनोवाकायव्यापाराः शुधाः पापप्रकृतीनां प्रायोॐ ऽवन्धका जवन्ति, तैरपि शुजकर्माणि देवायुर्देवगतिसातावेदनीयोच्चैर्गोत्रादीनि नवन्ति वन्धत्वेनागवन्ति । अतस्ता-19
न्यपि शुजकर्माण्यपि हतनिवृतिशर्माणि हतं प्रतिबद्धं समुनवदुशमिति यावत् निर्वृतिशर्म सहजं वृत्तिपञ्चकरहितं मुक्तिस्थं सुखं यस्तानि तथा । काश्चननिगमान् जानीयात् स्वर्णमयपादषन्धनश्रृंखला बोधेदित्यर्थः ॥ ७॥
उपसंहारमाहमोदखैवं रे, साश्रवपाप्मनां रोधे धियमाधाय ।शान्तसुधारसपानमनारतं विनय विधाय विधाय ॥॥
॥ इति श्रीशान्तसुधारसगेयकाव्ये श्राश्रवनावनाविनावनो नाम सप्तमः प्रकाशः॥ से व्याख्या-रेप्राणिन् एवं पूर्वोकप्रकारेण साश्रवपाप्मनांसहवाश्रवसहितानां पाप्मनां पापरूप श्रात्मा स्वरूपं येषां कर्मणां ६ तानि तथा तेषां।रोधेऽनुन्नवोपाये निर्वन्धस्वजाव इति यावत् । धियं निजांवुधिं। आधाय संस्थाप्याहे विनय हे विविक्तचेतन। । अनारतं निरन्तरं । शान्तसुधारसपानं शान्तपरिणामागृतरसास्वादं । विधाय विधाय कृत्वा कृत्वा। मोदस्व प्रमोदं खजस्व॥॥
॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीयेतिलकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगपिना विरचितायां शान्तसुधारसटीकायामाश्रवनावनाविनावनो नाम सप्तमः प्रकाशः समजनि॥
*9026--585-%+