SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ *** ** श्रितोत्कालितसमास्वादितं तदपि अतिविगर्हितं जनमीढं नवति अतिशयेन निन्दनीयं जनानां मनुष्यादिलोकानां मीदं । मूत्रं नवति जायते तबरीरं कथं पूतं मन्यसेऽतो मा पूतं मन्यस्वेत्यर्थः॥६॥ केवलमलमयपुजल निचये अशुचीकृतशुचिनोजनसिचये। वपुषि विचिन्तय परमिह सारं शिवसाधनसामर्थ्यमुदारम् , जाण ॥७॥ व्याख्या-हे श्रात्मन् इह केवलमलमयपुजलनिचये इह प्रत्यक्षमनुजूयमाने केवलमसमयपुजसनिचये केवलं मात्र मलमया मलमात्रस्वरूपाः पुजलाः परमाणुसमुदायास्तेषां निचयो राशिर्यत्र तत्तथा तस्मिन् । अशुचीकृतशुचिनोजनसिचये अशुचीनि थपवित्राणि कृतानि विहितानि शुचीनि स्वरूपसुन्दराणि नोजनानि घृतपूर्णादीनि सिचयाश्चीनांशुकादिपवरवसनानि येन तत्तथा तस्मिन् वपुषि शरीरे सारं प्रधानन्नावं उदारं सर्वेन्यः श्रेष्ठं शिवसाधनसामर्थ्य जीवस्य मोर-४ संपादनी शक्तिरेवैकाऽस्तीति चिन्तय पर्यालोचय, नान्यदित्यर्थः ॥ ७॥ अथोपसंहरन्नाह येन विराजितमिदमतिपुण्यं तञ्चिन्तय चेतन नैपुण्यम् । विदादागममधिगम्य निपानं विरचय शान्तसुधारसपानम् , जा० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽशौचनावनाविनावनो नाम षष्ठः प्रकाशः॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy