________________
RECORGAMAAR
नाधत्ते न धारयति । तथा तेनैव प्रकारेण । अयं साक्षादृश्यमानः । महावीनत्सास्थिपुरीपमूत्ररजसां निकायः महती 8/वीनत्सा जुगुप्सा येषां दर्शनादिपु ते महाबीजत्सा मुर्गठनीया इति यावत् अस्थीनि कीकसाः पुरीषं विष्ठा मूत्रं प्रमहै वणं रजो रुधिरं वीर्यं च तेषामस्थिपुरीषमूत्ररजसां निकायो राशिरशुचिपुञ्ज इति यावत् । तनुनृतां प्राणिनां कायो देहः से कृते पूर्वोक्तप्रयोऽपि न शुध्यति शुचिर्न नवतीत्यर्थः ॥१॥ जूयोऽपि शरीरं शुचीकर्तुमशक्यमेवेत्युपदिशति
(मन्दाक्रान्तावृत्तम् ) स्नायं स्नायं पुनरपि पुनः स्नान्ति शुद्धानिरनिरिंवारं वत मलतनुं चन्दनैरर्चयन्ते।
मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयन्ते नो शुध्यन्ते कथमवकरः शक्यते शो मेवम् ॥२॥ ६ व्याख्या-मूढात्मानः शरीरपावित्र्यकृते मोहिता मूर्खशिरोमणयः । स्नायं स्नायं स्नात्वा स्नात्वा । शुञाजिरनिः शुधानिर्निर्मलैः अनिर्जलैः कृत्वा । पुनरपि पुनः पूर्व कृतस्नाना अपि भूयोऽपि नूयः सान्ति मजानं कुर्वन्ति । मलतनुं तथा मलस्य विष्टायाः पुञ्जनूतं तनुं देहं । वतेति खेदे हा कष्टं । वारंवार प्रतिवासरं अनेकशः । चन्दनैः सुगन्धिश्रीखंडअवैः। श्रर्चयन्ते विलेपनपूजा विधीयन्ते । तथाकरणेन च अपमखा वयमिति प्रीतिमाश्रयन्ते अपमता नष्टमला वर्य । पवित्राः स्म इति इत्येवंविधां प्रीति प्रेमविशेष आश्रयन्ते जजन्ते । तथापि नो शुध्यन्ते पवित्रा नो जायन्ते बहिरन्तर्मलपूरितत्वात् । श्रवकरः संकरः एषमुक्तप्रकारेण नूतः कथं केनोपायेन शोढुं शुचित्वमाधातुं शक्यते?न कथमपीत्यर्थः॥२॥