SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ खानां हेमरलदेहशब्दादीनां निचयो राशिस्तस्मिन् । ममतातापं मदीयत्वपरिणामेनोत्पादितं तापं कष्टवृन्दं मुधा स्वार्थ है विनैव वहसि प्रामोपीत्यर्थः ॥६॥ त्यज संयोगं नियतवियोगं कुरु निर्मलमवधानम् । न हि विदधानः कथमपि तृप्यसि मृगतृष्णाघनरसपानम्, ॥ वि०॥ ७॥ 8 व्याख्या हे श्रात्मन् नियतवियोग संयोगं त्यज नियतो निश्चितो यस्य वियोगो विनाशो नवति स नियतवियोगस्तं । संयोगं अमिलितयोर्मीलनं संयोगः संबन्धस्तं त्यज परिहर । निर्मखं पराशंसादिदोपमलरहितमीदृशमवधानं विनिवृत्तत्वेन निर्विकारमनोजावैकाम्यं कुरु रचय । अन्यथा त्वं सांसारिकैः सुखैः मृगतृष्णाघनरसपानं विदधानोऽपि कथं 8 तृप्यसि निदाघकाले मध्याहेऽजसे दृश्यमानो जलनमो मृगतृष्णा तस्यां धनं प्रचुरं रसपानं पयःपानं विदधानोऽपि कुर्वाणोऽपि कर्थ केनोपायेन कियता कालेन तृप्यसि वितृष्णो, नवसीत्यर्थः ॥७॥ अन्यत्वनावनामुपसंहरनाह जज जिनपतिमसहायसहायं शिवगतिसुगमोपायम् । पिब गदशमनं परिहतवमनं शान्तसुधारसमनपायम् , वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽन्यत्वनावनाविनावनो नाम पञ्चमः प्रकाशः ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy