SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( अनुष्टुव् वृत्तम् ) ज्ञानदर्शनचारित्रकेतनां चेतनां विना । सर्वमन्यद्विनिश्चित्य यतख स्वहिताप्तये ॥ ५ ॥ व्याख्या- हे 'चेतन त्वं ज्ञानदर्शनचारित्रकेतनां ज्ञानं नेदग्राहिबोधो, दर्शनं निर्भेदग्रा दिवोधः, चारित्रं परस्मान्निवृत्तिस्वभावः, धन्धे कृते तानि केतनं चिह्नं स्वरूपं यस्याः सा तथा तामुक्तरूपां चेतनां त्रिगुणमयजीवसत्तां विना विहाय । सर्वे निःशेषवस्तुजातं । श्रन्यत् मत्तो जातिस्वरूपगुणस्वत्वादिनिर्भिन्नमेव वर्तते । विनिश्चित्य विविधप्रकारेण निर्धार्य । | स्वहिताये मोक्षप्राधिकृते । यतस्व सोद्यमो भवेत्यर्थः ॥ ५ ॥ tr devarष्टनान्यत्वं विभावयति विनय निजालय निजजवनं (र) तनुधन सुतसदनखजनादिषु किं निजमिद कुगतेरवनम् वि० ॥२॥ व्याख्या - हे विनय हे निःसंगचेत्तन निजजवनं निजालय निजमन्यत्सर्व परकीयं हित्वा यदात्मीयं जवनं स्वसत्तामनादितः स्वजन्मादिवर्तनां स्वाधारं च निजालय नितरामन्तर्द्दशा विलोकय किमत्रात्मीयमन्यदीयं स्थायि गत्वरं चेति पश्य । तथा इह तनुधनसुतसदनस्वजनादिषु निजं कुगतेरवनं किं इह संसारे शरीरसंपत्पुत्रगृहस्वपरिवारेषु मध्ये निजं | कुगतेरवनं श्रात्मनो दुर्गतितो रक्षणं किमस्तीति पश्येत्यर्थः ॥ १ ॥ सदाश्रयसेऽतिविदादिदमदमित्य विजेदम् । तदपि शरीरं नियतमधीरं त्यजति जवन्तं धृतखेदम्, वि० ॥ २ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy