SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ - व्याख्या-अहो मनोऽष्टतां क्रियद्रुमः । यदपि यदापि जुवनउर्जयजरापीतसारमिदभंगं पिण्याकतामुपगतं जुवने | त्रिजगति या मुःखेन जेया नुवनऊर्जया निवारयितुमशक्या जरा वयोहानिस्तया पीतो नक्षितः सारः सामर्थ्य यस्य तत्तथानृतं इदं प्रत्यदं अंगं शरीरं पिण्याको यंत्रपीमिततिलानां कल्कः 'खल' इति लोके तत्तां उपगतं प्राप्त तदपि तदापि वितथमति गतलऊमंगिनां मनो कुथितमन्मथविकारं नोति वितथाऽन्यथास्थिते पदार्थेऽन्यथाग्राहिणी विपर्यस्ता मतिः परिणतिर्यस्य तत्तथान्तं गताऽपनष्टा सजाऽनुचिताकृत्यप्रवृत्तिन्यो निवृत्तिहेतुपरिणतिर्यस्मात्तत्तथान्तं अंगिनां देहधारिजीवानां मनो हृदयं कुथितमन्मथविकारं कुथितो जराप्राप्तत्वेन मुर्गन्धविरस ईदृशो मन्मथः कामस्तस्य है। विकारो पुष्टपरिणामस्तं । नेति नैव उज्जति परित्यजति शरीरशक्त्यनावेऽपि कामिजनमरणान्तपर्यन्तमनोविकारेण दह्यमाना दु:खिनो लवन्तीत्यर्थः॥४-१५॥ सुखमनुत्तरसुरावधि यदतिमेपुरं, कालतस्तदपि कलयति विरामम् । __ कतरदितरत्तदा वस्तु सांसारिकं, स्थिरतरं जवति चिन्तय निकामम् , मू॥५-२६॥ _ व्याख्या-हे चेतन निकामं नृशमेकाग्रमनसा चिन्तय विचारय । संसारे सर्वोत्कृष्ट अतिमेऽरं स्वरूपपुष्टव्याघातवहार्जितरोगशोकनिषारहितसमग्रसाधनसामग्रीसदासमन्वितमजूतकालस्थायितयाऽत्यानन्दघनं अनुत्तरसुरावधि अनुत्तरं सां-18 सारिके श्रेष्ठं सुरविमानं सर्वार्थसिधिनामकमवधीकृत्य नवनपतिपर्यन्तं देवानां सुखं शर्म । तदपि कालतो देवायुःस्थि-15 तिपर्यन्तप्राप्तेः विराममवसानं कलयति प्रामोति । तदा सांसारिकं संसारे समुन्नवं नरादिजन्मस्त्रीपुत्रधनादिकं इतरत् | POSTASIESE SLASH
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy