________________
२
-
हदि मनसि मदीयमेतदिति अनुचिन्त्य सदैव रागवशस्वकीयं परिकल्पयन मुधा व्यर्थमेव हितफलप्राप्त्यजावेऽपि मुह्यसि मोहाज्ञानवशादेव तत्रासक्किं यासि न तत्त्वदीयं, सर्वथाऽन्यत्वादित्यर्थः । दूरेऽस्तु परिजन विनवादिकं त्वजीवितमप्यसारं वर्तते तचिन्तयेत्याह-विनय गखदनिखकंपितं कुशशिरसि नीरमिव जीवितमसारं जानीहि विनयनं विनिवर्तनं । मोक्षाजिखापो विनयस्तत्संबोधनं हे विनय । अनिखकंपितं अनिलो वायुस्तेन कंपितं धूनितमान्दोलितमिति यावत् गलत्पतदेव कुशशिरसि कुशानि दाणि तृणानि च तेषां शिरः शिखाग्रजागस्तत्र स्थितं यत् नीरं जलकणस्तदिव तेन 5 सदृशं जीवितं सकलकार्याधारजूतमायुरसारं सारो दाय न सारमसारमहदं रोगादिप्रवाहैः स्वजावतोपि काचजाजनव-15 रक्षणभंगुरं जानीहि, ज्ञात्वा शीघ्रं निजात्महितमनेन साधयेत्यर्थः॥१-१२॥
पश्य नंगुरमिदं विषयसुखसौहृदं, पश्यतामेव नश्यति सहासं।
एतदनुहरति संसाररूपं रयाज्ज्वलजालदवालिकारुचि विलासम्, मु० ॥२-१३॥ व्याख्या हे चेतन इदं प्रत्यक्षमनुनूयमानं । नंगुरं स्वतो विनश्वरशीलं । विषयसुखसौहृदं विषयेन्यो यत्सुखमानन्द-14 । स्तस्य यत्सौहृदं सुहृद्वन्धुर्मित्रं च तनावः सौहृदं बन्धुतां मैत्री च । पश्य हृदयदृष्ट्या सम्यग्विलोकय । सहासं हसनं हासो हासेन सहितं ययस्ततालीदानं तत्सहासं पश्यतां बन्धुमित्राणां विलोकयतां अवगणनां कुर्वत् नश्यति सुतरामदृश्यो जवतीत्यत एतत्प्रत्यदं वर्तमान संसाररूपं जवे सर्वाकारं । रयाज्ज्वलजालदबालिकारुचिविखासमनुहरति रयादतिवेगवत्वेन ज्वखन्ती सप्रकाशा सती या जलदबालिका जलदो मेघस्तस्य बालिकेव बालिका तत्र जातत्वात्तत्पुत्री विद्युत्तस्या ।।
करकर