SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उपसंहारमाह एवमतिमात्प्राप्य दुर्लनतमं बोधिरलं सकलगुणनिधानम् । कुरु गुरुप्राज्य विनयप्रसादोदितं शान्तरससरसपीयूषपानम्, बु० ॥ ८ ॥ ॥ इति श्री शान्तसुधारसगेयकाव्ये बोधिज्ञावना विजावनो नाम द्वादशः प्रकाशः ॥ व्याख्या - एवं पूर्वोक्तप्रकारेण । अतिदुर्वजात् अतिशयेन दुर्लनं कृतप्रयत्लैरपि जनैरप्राप्यमाणं चिन्तामण्यादि तस्मादपि । फुर्लनतमं समधिकातिशयेन दुर्लनं सुरेन्द्वैरपि दातुमशक्यं सकलगुणनिधानं सकलाः समग्रा मोक्षप्राप्ति - | पर्यवसाना ये गुणा श्रात्मनो हितप्रकारास्तेषां निधानं जांमागारं ईहरां बोधिरलं नरजवादिरूपधर्मसाधनसंपन्नतां । | प्राप्य लब्ध्वा । त्वं गुरुप्राज्य विनयप्रसादोदितं गुरुनिरहण नृत्स्वधर्मोपदेशकैः प्राज्यविनयः प्रचुरविनयस्तेन प्रसा - | दपरैः सानुग्रहप्रसन्नैः उदितं जगऊन हितकृते प्रोक्तं । शान्तरससरसपीयूषपानं सदैव सरसतायुक्तं शान्तरसामृतपानं | कुरु पिवेत्यर्थः ॥ ८ ॥ ॥ इति श्री तपागच्छीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजयमुख्य शिष्य श्री मुक्तिविजयग पिसतीर्थ्य तिलकमुनिश्रीवृ| विविजयचरणयुगसेविना पंकितगंजीर विजयगणिना विरचितायां शान्तसुधारसटी कायां वोधिनभावना विनावनो | नाम दादशः प्रकाशः समजनि ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy