SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ BOSSESSES * तनूमिस्थजंवूकल्पवृक्षादीनां त्रिविधानि तैरुन्नत उत्तुंगो पर्तते यस्तं । क्वचिदवनतगर्त क्वचित् केपुचित्प्रदेशेषु अवनता अतिशयेनाधोऽधो निमग्ना गर्ता अधोलोकादिखमा यस्मिन्स तथा तम् ॥ ४॥ कचन तविषमणिमन्दिरै दितोदितरूपम् । घोर तिमिरनरकादितिः क्वचनाति विरूपम्, वि० ॥५॥ व्याख्या-वचन केषुचित्प्रदेशेषु । तविषमणिमन्दिरैरुदितोदितरूपं तविपा देवलोकास्तेषु यानि मणिमयानि मन्दिराणि शाश्वतन्नावपरिणतानि विमाननुवननौमेयनगराणि तैः प्रनालासुरैरुदितोदितं वृक्षादप्यतिशयेन वृधिप्राप्तं रूपं है। सौन्दर्य यस्य स तथा तं । अथवा तविपा नवनव्यन्तरज्योतिःसौधर्मादिचतुर्विधदेवलोकसमुपत्प्राग्जारादिपृथिव्यः । मणयः खनिगताजरणविमाननवनन्नित्तिस्तंन्नादिस्थितानि रत्नानि, मन्दिराणि चक्रिविष्णुविद्याधरादिनिवाससदनानि, तजानिरुदितोदितं रूपं यस्य स तथा तं । वचन केषुचित्प्रदेशेषु घोरतिमिरनरकादिनिः घोरा मलिमसर्गउनीयजयंकरप्रेतवनादयः, तिमिरं गहनान्धकारयुक्तगुहादि, नरका रत्नानादिपृथिवीगतसीमन्तकादयः, इन्के कृते तैः कृत्वाऽति-15 विरूपोऽतिशयेन विषमं वीनत्सं जयानकं रूपमाकृतिर्दर्शनं यस्य स तथा तं ॥५॥ ___ क्वचिकुत्सवमयमुज्ज्वलं जयमंगलनादम् । कचिदमन्ददाहारवं पृथुशोक विषादम, वि० ॥ ६ ॥ ___ व्याख्या-क्वचित् केषुचित्पदेशेषु स्वर्गराजसमृघजनमन्दिरादिपुण्यवद्गहेषु । उज्ज्वलं सातिशयप्रौढं । उत्सवमयं उत्सवा गीतवाद्यनृत्यपुत्रजन्मविवाहविजयप्राप्यादिमहामहास्ते प्रचुरा यत्र स तन्मयस्तं । मंगलजयनादं मंगलानि श्रेयोमहासमृ-६ र घिसंपादकानि देवगुरुनमनस्तवनपूजनदध्यकतादीनि जयनादा मागधादिवन्दिवृन्दपठ्यमानजयजीवचिरंनन्दादिध्वनयो । GRAISSESEORASTIEG
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy