SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तया । जनस्य गहनं श्वापदाकीर्ण वनं बंगति समृद्धनगरायते । कृशानुः वनदवाग्निरपि जलति नीरायते । जलधिः । समुषोऽपि अचिरेण शीघ्रतया स्थलति स्वानाविकनिर्जलमिन्नागायते । अखिलकामितसिद्धिः सकलसमाहितस्य सिधिनिप्पत्तिस्तव प्रसादारसंपद्यते । तर्हि हे श्रीजिनधर्म त्वां विना बहुना प्रजूतेनापि परेण धनकुटुंबविषयसुखादिना किं नु अस्माकं किं प्रयोजनमस्ति ? न किमपीत्यर्थः ॥ ७॥ श्द' यसि सुखमुक्तिदशांगं प्रेत्येन्द्रादिपदानि । क्रमतो ज्ञानादीनि च वितरसि निःश्रेयससुखदानि, पाण ॥७॥ भी व्याख्या हे धर्म त्वमेव जनानां इह वर्तमाननवे उदितदशाङ्गं सुखं नदितानि वृद्धि प्राप्तानि दशांगानि धनारो ग्याविकवेग्मियादिदश विधसाधनानि यत्र तत्तादृशं सुखं शर्म यवसि ददासि । प्रेत्य जन्मान्तरे । इन्जादिपदानि इन्जा हमिन्धसोकान्तिकादीनि यसि । च पुनः क्रमतः क्रमेण सुरनरजवपरंपरया। निःश्रेयससुखदानि परिपूर्णत्वेन मोद४| सुखसंपादकानि । ज्ञानादीनि सर्वज्ञत्वसर्वदर्शित्वादीनि । वितरसि ददासीत्यर्थः ॥७॥ अथोपसंहारमाहसर्वतंत्रनवनात सनातन सिडिसदनसोपान । जय जय विनयवतां प्रतिबंजितशान्तसुधारसपान, पाए ॥ इति श्रीशान्तसुधारसगेयकाव्ये धर्मनावनाविनावनो नाम दशमः प्रकाशः॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy