SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 45 CAMERASARAM तत्र जावधर्मदानाह-- (इन्वज्रावृत्तत्रयम् ) सत्यक्षमामार्दवशौचसंगत्यागार्जवब्रह्मविमुक्तियुक्तः । यः संयमः किं च तपोऽवगूढश्चारित्रधर्मो दशधायमुक्तः ॥५॥ व्याख्या-सत्यं सर्वासत्यपरिहरणं, छमा क्रोधवर्जनं, मार्दवं मानदशापरिहारः, शौचं चतुर्विधादत्तमलपरिहारेण । निपव्रतधरणं, संगत्यागः धर्मोपकरणं विहाय सर्वधनादिनयोगत्यागेनाकिश्चनतावृत्तिः, यार्जवं मायिकनावं परिहत्य : ऋजुपरिणत्या वर्तनं, ब्रह्म शीलव्रतं, विमुक्तिः विशेषलोनत्यागेन संतोपयुक्तः, यः संयमः यः षड्जीवनिकायसंरक्षणव्यापारः सः । किं च संतोषयुक्तोऽपि तपोऽवगूढः नानाविधतपोनिः संयुक्तः स पूर्वोक्तः समग्रोऽप्ययं दशधा दशविधः चारित्रधर्मो देशतः सर्पतो विरतिधर्म उक्तो जिनैः कथित इत्यर्थः॥२॥ श्लोकघयेनास्य धर्मस्य प्रजावाः प्रोच्यन्ते यस्य नावादिह पुष्पदन्तौ विश्वोपकाराय सदोदयेते। ग्रीष्मोष्मनीष्मामुदितस्तमित्वान्काले समाश्वासयति दितिं च ॥३॥ 5*45*
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy