SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ 3 5 मेव कारणं मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-'लवणंमि उ जोइसिया उडुलेसा हवंति नायव्वा । तेण ३ प्रतिपत्तौ परं जोइसिया अहलेसागा मुणेयव्वा ॥१॥" तंपि उदगमालावभासणत्यमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं- लवणे । चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिनः परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने भवति द्वादशोत्तरं * वेलावृद्धिः शतमिति । त्रीणि द्विपञ्चाशदधिकानि महामहशतानि, एकैकस्य शशिनः परिवारेऽष्टाशीतेसंहाणां भावात् , द्वे शतसहस्ते सप्तपष्टिः उद्देश:२ सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तश्च-"चत्तारि चेव चंदा चत्तारि य सू- सू०१५६ रिया लवणतोए । बारं नक्खत्तसयं गहाण तिनेव वावग्ना ॥ १॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया ४ लवणले तारागणकोडिकोडीणं ॥ २॥" इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिषुरिदमाह कम्हाणं मंते! लवणंसमुद्दे चाउद्दसहमुद्दिपुषिणमासिणीसु अतिरेगं २ वहति वा हायति घा?, गोयमी! जंबुद्दीवस्स णं दीवस्सं चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्सा ओगाहित्सा एस्थ णं यत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मझे एगपदेसियाए सेढीए ॥३०४॥ एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरि मुहमूले दस जोयणसहस्साई विक्खंभेणं॥तेसि णं CAMERICASAIRAGRASAIRS
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy