SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ वणसंडेणं सव्वतो समंता संपरिक्खित्ते चिट्ठइ, दोण्हवि वण्णओ। सा णं पउमवर० अद्धजोयणं उडुं० पंचधणुसयविक्खंभेणं लवणसमुद्दसमियपरिक्खेवेणं, सेसं तहेव । से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ ॥ लवणस्स णं भंते! समुदस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजये वेजयंते जयंते अपराजिते ॥ कहि णं भंते! लवणसमुइस्स विजए णामं दारे पण्णत्ते?, गोयमा! लवणसमुदस्स पुरथिमपेरंते धायइखंडस्स दीवस्स पुरथिमद्धस्स पचत्थिमेणं सीओदाए महानदीए उपि एत्थ णं लवणस्स समुदस्स विजए णा दारे पण्णत्ते अट्ट जोयणाई उडे उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसरिसमेयंपि) रायहाणी पुरथिमेणं अण्णमि लवणसमुद्दे ॥ कहि णं भंते! लवणसमुद्दे वेजयंते नामं दारे पण्णत्ते?, गोयमा! लवणसमुद्दे दाहिणपेरंते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं । एवं जयंतेवि, णवरि सीयाए महाणदीए उप्पिं भाणियव्वे । एवं अपराजितेवि, णवरं दिसीभागो भाणियव्वो ॥ लवणस्स णं भंते! समुद्दस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा!-'तिण्णेव सतसह स्सा पंचाणउतिं भवे सहस्साई । दो जोयणसत असिता कोसं दारंतरे लवणे ॥१॥' जाव १ यथा अनेकेषु स्थानेष्वत्र मूलटीकापाठयोवैषम्यं तथाऽत्र कचित् आदर्श चतुर्णामपि द्वाराणा सामग्येण वर्णनं दृश्यते मूले, न च टीकानुसारी प्रागुक्तं च तदित्युपेक्षितं.
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy