________________
द्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदासकाः प्रथमका-मूलभूता विशालाः शाला:-शाखा यस्याः सा सुजातवरजातरूपप्रथमकवि-६३ प्रतिपत्तो शालशालाः 'नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिज्जपसविंटा' नानामणिरत्नाना-नानामणिरनामिका विविधा है जम्बूपीठाशाखाप्रशाखा यस्याः सातथा तथा वैडूर्याणि वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः धिकारः सा तथा, ततः पद्वय २ मीलनेन कर्मधारयः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः, अपरे सौवर्णिक्यो मूल
उद्देशः २ शाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्त
सू० १५१ वर्णा मृदवो-मनोज्ञाः सुकुमारा:-सुकुमारस्पर्शा ये प्रवाला-ईपदुन्मीलितपत्रभावाः पल्लवा: संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्करा:-* प्रथममुद्भिद्यमाना अङ्करास्तान् धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाकरधराः, कचित्पाठ:-'जंबूनयरत्तमउयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोझानि प्रवालपल्लवाकुरा-यथोदितखरूपा अप्रशिखराणि च यस्याः सा तथा, अन्ये तु जम्बूनदमया अप्रप्रवाला अकरापरपर्याया राजता इत्याहुः, 'विचित्तमणिरयणसुरभिकुसुमफलभारनमियसाला' विचित्रमणिरत्नानि-विचित्रमणिरत्रमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम ग्राहिताः शाला:-शाखा यस्याः सा तथा, उक्तश्च-"मूला वहरमया से कंदो खंघो य रिवेरुलिओ। सोवण्णियसाहप्पसाह तह जायरूवा य॥१॥विडिमा रययवेरुलियपत्ततवणिजपत्तविंटा य । पल्लव अग्गपनाला जंबूणयरायया ॥२९४॥ तीसे ॥२॥" 'रयणमयापुप्फफला' इति 'सच्छाया' इति सती-शोभना छाया यस्याः सा सच्छाया, तथा सती-शोभना प्रभा
-STAGRAM