SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ 21 KARNERGANGAROO वेरुलियरुहरक्खंधा सुजायवरजायस्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाह ३ प्रतिपत्ती वेरुलियपत्ततवणिजपत्तविंटा जंबणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुर जम्बूपीठाहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउजोया अहियं मणोनिचुइ धिकारः करा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सृ० १५१) उद्देशः२ 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुपु जम्वाः सुदर्शनायाः, जम्चा हि द्वितीयं नाम सुदर्शनेति तत सू०१५१ उक्तं सुदर्शनाया इति, जम्बाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य 'उत्तरपूर्वेण' उत्तरपूर्वस्यां नीलवतो वर्पधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पूर्वेण' पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानद्याः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे उत्तरकुरुपु कुरुपु जम्वाः सुदर्शनापरनामिकाया जम्बूपीठं प्राप्तं, पच योजनशतान्यायामविष्कम्भाभ्यामेकं योजनसहनं पकाशीतानि योजनशतानि किश्चिद्विशेपाविकानि १५८१ परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि याहल्येन, तदनन्तरं च मात्रया २ परिहायमान चरमपर्यन्तेपु द्वो कोशी वाइल्येन सर्वासना जाम्बूनदमयम्, 'अच्छे इत्यादि विशेषणकदम्बकं प्राग्वत्, उक्तभ-"जयूनयामयं जंबूपीढमुत्तरकुराएँ पुवढे । सीयाए पुव्वद्धे पंचसयायामविक्खंभं ॥ १ ॥ पश्नरसेकासीए साहीए परिहिमज्झवाहलं । जायणदुछककमसो हार्यततेसु दो कोसा ॥२॥" 'से ण'मित्यादि तत् जम्बूपीठमेकया पावरवेदिकया एकेन वनखण्डेन 'सवेतः' सवोसु, ॥२९॥ दिक्षु 'समन्ततः' सामस्स्येन परिक्षिप्त, वेदिकावनपण्डयोर्वर्णकः प्राग्वद्वक्तव्यः । तस्य च जम्बूपीठस्य चतुर्दिशि एकेकस्यां दिशि 43 येन सर्वासना जाम्बूनदमयम् ॥१॥ पन्नरसेकासीएस एकेन बनखण्डेन सा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy