SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ । ३ प्रतिपची काञ्चनपवंताधिक उहेशः२ सू० १५० - - KASANAS - गाचन्द्रदेवस्वामिकखाश चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता कावनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ साम्प्रतमैरावतहदवक्तव्यतामाह-कहिणं भंते' इत्यादि प्रभसूत्रं पाठसिद्धं, निर्वचनमाह-गौतम! चन्द्रइदस्य दाक्षिणात्यापरमान्ताद गि दक्षिणस्यां दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यायाधया कृलेति शेषः शीताया महानद्या ५ बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावतइदो नाम इदः प्राप्तः, अस्यापि नीलवन्नानो इदस्येवायामविष्कम्भादिवक्तव्यता परिक्षेप पर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव; नवरं यस्मादुत्पलादीनि ऐरावतइदप्रमाणि, ऐरावतो नाम हस्ती तद्वर्णानि च ऐरावतश्च नामा तत्र देव: परिवसति तेन ऐरावत इद इति, ऐरावताराजधानी विजयराजधानीवत् काचनकपर्वतवक्तव्यतापर्यवसाना तथैव ॥ अधुना माल्यवन्नामइदवक्तव्यतामाह-कहिणं भंते' इत्यादि सुगम, भगवानाह-गौतम! ऐरावतइदस्य दाक्षिणात्याचरमान्तादवीग दक्षिणस्यां दिशि अष्टौ चतुनिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अयाधया कवेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अ' एतस्मिन्नवकाशे उत्तरकुरुपु कुरुपु मास्यवनामा इदः प्रज्ञप्तः, स च नीलबद्दवदायामविष्कम्भादिना तावद्वक्तव्यो यावत्पग्रवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुत्पलादीनि 'माल्यवदहुदप्रभाणि' मास्यवद्दाकाराणि, माल्यवनामा वक्षस्कारपर्वतस्तद्वर्णानि-तद्वर्णाभानि माल्यवनामा च तत्र देवः परिवसति तेन मास्यवद्हर इति, माल्यवतीराजधानी विजयाराजधानीवद् वक्तव्या काभनकपर्वतवक्तव्यताऽवसाना प्राग्वत् ।। सम्प्रति जम्यूपश्नवक्तव्यतामाह कहिणं भंते! उत्सरकराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पण्णते?, गोयमा! जंबूरीव २ मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासघरपव्वतस्स द्वाहिणणं मालवंतस्स बक्खा ॥२९२॥ KUMAR
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy