SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ SECRUARMADARS दताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवराहसिंहसद्लउसभनागवरपडिपुण्णवि- ३प्रतिपत्ती उलखंधा' वरमहिपः-प्रधानसौरभेयः वराहः-शूकरः सिंहः केशरी शार्दूलो-व्याघ्रः ऋपभो-पभः नागवर:-प्रधानो गजः, गपा- देवकुर्व मिव प्रतिपूर्णः-खप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः-अंशदेशो येषां ते वरमहिपवराहसिंहशार्दूलवृपभनागवरप्रतिपूर्णविपुल धिकारः स्कन्धाः 'चउरंगुलसुप्पमाणकंवुवरसरिसगीवा' चतुरहुलं-खाहुलापेक्षया चतुरहुलप्रमितं सुप्ठ-शोभनं प्रमाणं यस्याः सा चतर- उद्देशः २ अलसप्रमाणा कम्बुवरसदृशी-उन्नततया वलियोगेन च प्रधानशद्रमन्निभा प्रीवा येपां ते चतुरडग्लसप्रमाणकम्बयरसशीवाः सू०१४७ 'मंसलसंठियसहलविपलहणया' मांसलं-उपचितमासं सम्यक स्थित संस्थितं विशिष्ट स्थानमित्यर्थः प्रशस्तं प्रशस्थलमणोपेतलातर शार्दूलस्येव-व्यावस्येव विपुलं-विस्तीर्ण हनुकं येपां ते तथा, 'अवडियसुविभत्तमंसू' अवस्थितानि-अवद्धिष्णुनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽभूतानि इमभूणि-फूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलपवालविंवफलसन्निभाधरोहा' ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः विम्यफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः-अधस्तनो दन्तच्छदो येपां ते तथा, 'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलई यत् शशिशकलं-चन्द्रखण्डं विमल-आगन्तुकमलरहितो निर्मल:-स्वभावोत्यमलरहितो यः शब्दः गोक्षीरफेनः प्रतीत: कुन्द-कुन्दकुसुमं दुकरज-उदककणाः मृणालिका-विशं, एतद्वद्धवला दन्तश्रेणियेंपो ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणय: 'अखंडदंता' इति अखण्डा:-सकला दन्ता येषां ते अखण्डदन्ताः 'अ- ॥२७२।। प्फुडियदंता' अस्फुटिता-अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता-जन्मदोपरहिता दन्ता येषां ते सुजा COCCA-NCCCCCCHOCA५
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy