SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ - - 262 लसित्थे' इति सबाप्पानि-याप्पं मुश्चन्ति मृदूनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुपादिमलापग-8 प्रतिपचौ मात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सबाप्पमृदुविशदसकलसित्थुः, अनेकानि यानि शालनकानि-पुष्पफलप्रभृतीनि तै: उत्तरकुरुसंयुक्त:-समुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः? इत्याह-परिपूर्णानि-समस्तानि द्रव्याणि-एला- वर्णनं प्रभृतीनि उपस्कृतानि-नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , सुसंस्कृतो-यथोक्तमात्रानि- उद्देश:२ परितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शः सामर्थ्यादतिशायिभिर्युक्ताः-सहिता सू०१४७ बलवीर्यहेतवः परिणामा यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामेश्योपपेता इति भावः, तत्र वलं-शारीरं वीर्य-आन्तरोत्साहः, "इंदियवलपुढिवद्धणे' इति, इन्द्रियाणां-चक्षुरादीनां वलं-वस्खविपयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:-अतिशायी पोप इन्द्रियबलपुष्टिस्तां वर्द्धयति, नन्यादित्वादनः, इन्द्रियबलपुष्टिवर्द्धनः, तथा क्षुध पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधान:-कथितो यो गुडो यद्वा कथितं-प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी-खण्डशर्करा यच्च प्रधानं घृतं तानि* उपनीतानि-योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स इव मोदकः सक्ष्णसमितिगर्भ:-अतिश्लक्ष्णकणिकामूलदलः प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविनसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावत्प्रतिरूपाः ७॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु ॐ तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम हमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा ते हारोऽहारो ॥२६८॥ वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुखीकटकं खुडकाम(का प.)कावलिः कण्ठसूत्रं मकरिका उरस्क
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy