SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ . .. - स्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र ३ प्रतिपत्ती माधवीलनागृहादिपु दम्पत्य इति स आरामः पुष्पादिसदृक्षसकुलमुत्सवादी बहुजनोपभोग्यमुद्यानं सामान्यवृक्षवृन्दं नगरासन्नं काननं 8 विजयदेनगरविप्रकृष्टं वनं एकानेकजातीयोत्तमवृक्षसमूहो वनपण्डः एकजातीयोत्तमवृक्षसमूहो वनराजी । 'तए णमित्यादि, ततः स विजयो वकृता देवो वलिपीठे वलिविसर्जनं करोति, कृत्ला च यत्रैवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु- जिनपूजा वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्क- उद्देशः२ रिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भि: सामानिकसहस्रैश्चतसृभिरममहिपीभिः सपरिवाराभिस्तिसृभिः पर्पद्भिः सप्तभिरनीकैः सप्तभि-3 सू० १४२ रनीकाधिपतिभिः पोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्य सार्द्ध संपरिवृतः सर्वा या वद् दुन्दुभिनिर्धोपनादितरवेण विजयाया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभा सुधर्मा ४ापूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निपण्णः॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं पत्तेयं २ पुब्वणत्थेसुभद्दासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरत्थिमणं पत्तेयं २ पुवणत्थेसु भद्दासणेसु णिसीयंति। तए णं तस्स विजयस्स ॥ २५८ ॥ देवस्स दाहिणपुरथिमेणं अभितरियाए परिसाए अह देवसाहस्सीओ पत्तेयं २ जाव णिसी ॐ
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy