SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 16256 . . 'तणं कालेणं तेणं समएणं इत्यादि, तम्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूप्यान्तरिते ३प्रतिपत्ती प्रथमोडामोगभागमाग्रगाडागाहनया ममुत्पनः ।। 'तए ण'मित्यादि, मुगम नवरमिह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य विजयदेप्रायोपामिकालान्तरापेभगा मोफताकतेन विवक्षणमिनि 'पंचविदाए पजत्तीए पन्जत्तिभावं गच्छई' इत्युक्तम् ॥ 'तए वाभिषेक , शिलादि, सम्ममा दाम्प पचविल्या पर्याप्त्या पर्याप्तभावं गनस्य सतोऽयम्-एनप: मंकल्पः ममुदपद्यत, कथम्भूतः? उद्देशः २ _ गाद-'मनोगतः' मनमिगतो-साधितो नागापि वनमा प्रकाशितखरूप इति भावः, पुनः कथम्भून: ? इत्याद-'आध्या सू० १४१ - सिमका समयभि पनामा भर आध्यामिक आन्गविषय इति भावः, मल्पश्च द्विधा भवति-कधिदध्यामिकोऽपरा चिन्ता मर,ri HIT इनि पनिपादनार्यमाद-'चिन्तितः' घिन्ता मंजाताऽस्मिन्निति चिन्तितचिन्तात्मक इति भावः, सोऽपि विनितापानी भानि कतिन्वया, नामभिलायामरुनगा चाह-प्रार्थनं प्रार्थों णिजन्तादच् प्रार्थः मंजानोऽस्मिन्निति प्रार्थितोमिशीभार:, निरूपः इत्याद-'किंमे' इत्यादि, कि 'मे' मम पूर्व करणीयं किं भे पश्चात्करणीयं, तथा कि में पूर्व म : कि भारः , तथा हिमे पूर्णमपि च पभादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणाममुन्दर गाय-नगानि अपमपि भापयानो निर्देश: मंगनवाय, निःश्रेयमाय-निश्रित कल्याणाय अनुगामिकताये-परम्प-16 भानुमानमार भारतीनि 'तए 'मिनाहि, 'ततः' एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देनस्य 'मामानियरिमोरासमा दंगी नामानिका: पापग्नराध-अभ्यन्तरादिपर्पदुपगनाः 'इमम्' अनन्तरोतम् 'एनद्रपम्' अनन्तRELATEनिक ।।२४२॥ प्राधि मनोगत मन्तं मगभिताय 'जेणेयेति गत्रैव जियो देखनौगोपागच्छन्ति, उपागम्य च . A 4 . y
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy