SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ . अद्धजोयणं याहल्लेणं सव्वमणिमया अच्छा ॥ तीसे णं मणिपेढियाए उपि एत्य णं महं एगे सीहासणे पण्णत्ते, सीहासणवण्णओ अपरिवारो॥ तत्थ णं विजयस्स देवस्स सुबहु अभिसेके भंडे संणिक्खित्ते चिट्ठति, अभिसेयसभाए उप्पि अदृहमंगलए जाव उत्तिमागारा सोलसविधेहि रयणेहिं, तीसे णं अभिसेयसभाए उत्तरपुरथिमेणं एत्थ णं एगा महं अलंकारियसभावत्तब्धया भाणियब्वा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उपि सीहासणं स(अ)परिवारं॥ तत्थ णं विजयस्स देवस्स सुयह अलंकारिए भंडे संनिक्खिते चिट्टाति, उत्तिमागारा अलंकारिय० उप्पि मंगलगा झया जाव (छत्ताइछत्ता)॥तीसे णं आलंकारियसहाए उत्तरपुरत्थिमेणं एत्य णं एगा महं ववसातसभा पण्णत्ता, अभिसेयसभावत्तव्वया जाव सीहासणं अपरिवार ॥त(ए)स्थणं विजयस्स देवस्स एगे महं पोत्थयरयणे संनिक्खित्ते चिट्ठति, तत्थ णं पोत्थयरयणस्स अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-रिट्टामतीओ कयियाओ रियतामतातिं पत्सकाई रिहामयातिं अक्खराइं] तवणिजमए दोरेणाणामणिमए गंठी (अंकमयाई पसाई) वेरुलियमए लिप्पासणे तवणिजमती संकला रिहमए छादने रिटामया मसी वइरामयी लेहणी रिडामयाई अक्खराई. धम्मिए सत्थे ववसायसभाएणं उपिअट्ठमंगलगा झया छसातिछत्ता उत्तिमागारेति । तीसे णं. प्रतिपत्तौ तिर्यगधिकारे सिदायतन वर्णनं उद्देशः२ सू० १४० SSSSS4AESEX ॥२३५॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy