SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ना त्तिः ॥ जिणपरिमाणं पुरतो असतं घंदाणं असतं चंदणकलसाणं एवं असतं भिंगारगाणं एवं आयंसगाणं धालाणं पातीणं सुपतिट्टकाणं मणगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं जाव उसभकंठगाणं पुष्कचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं असयं तेलसमुग्गाणं जाव धूवगडच्छुयाणं संणिखित्तं चिट्ठति ॥ तस्स णं सिद्धायतणस्स णं उपि यहवे अट्टमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया तंजा - रयणेहिं जाव रिहेहिं ॥ ( सू० १३९ ) 'सभाए 'मित्यादि, सभायाः सुधर्म्माया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्वायतनं प्रज्ञप्तम्, अर्द्धत्रयोदश योजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भतो नव योजनान्यूर्द्धमुचैस्त्वेनेत्यादि सर्वे सुधम्र्म्माद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह'जा चैव सभाए सुधम्माए वत्तन्त्रया सा चैव निरवसेसा भाणियव्वा जाव गोमाणसियाओ' इति, किमुक्तं भवति ? - यथा सुधर्म्मायाः सभायाः पूर्वदक्षिणोत्तरवर्त्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपानां पुरतः प्रेक्षागृह - मण्डपाः, तेषां च प्रेक्षागृहमण्डपानां पुरतचैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतचैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां पड् गुलिकासहस्राणि पड् गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यम्, उल्लोकवर्णनं यदुसमरमणीय भूमिभागवर्णनमपि तथैव ॥ 'तस्स ण' मित्यादि, तस्य ( सिद्धायतनस्य ) बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रप्ता द्वे ३ प्रतिपतौ मनुष्या० सिद्धायत नाधि० उद्देशः २ सू० १३९ ॥ २३३ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy