________________
"CLEARSA
यव.सया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकपरिवारभूतप्रासादाव
८३ प्रतिपत्ती तंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति मनुष्या०
-'ते ण'मित्यादि, ते प्रासादावतंसका: पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्द्धमुच्चस्त्वेन देशोनानि अष्टौ योजनानि आया- सभावर्णनं - मविष्कम्भाभ्यां, सूत्रे च 'आयामविक्खंभेणं'ति एकवचनं समाहारविवक्षणात् , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अन्भुग्गयमू-6 उद्देशः२ है सियेत्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥ सू० १३६
'ते णमित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चलप्रमाणेनर्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमाणमात्रमुपदर्शयति-ते णमित्यादि,
ते प्रासादावतंसका देशोनानि अष्टौ योजनानि ऊर्द्धमुच्चैस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसियपहसियाविवेत्यादि स्वरूपादिवर्णनमनन्तरप्रासादावतंसकवत् ॥ (एतयोः सूत्रयोर्मूलपाठो न दृश्यते) ते ण'मित्यादि, तेऽपि च प्रासा६ दावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षया
पोडशभागप्रमाणमात्रैरित्यर्थः सर्वतः समन्ततः संपरिक्षिप्ताः, तोच्चत्वप्रमाणमेव दर्शयति-'ते णमित्यादि, ते प्रासादावतंसका देशोनानि चत्वारि योजनान्यू मुच्चैस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् , तदेवं चतस्रः प्रासादावतंसकपरिपाट्यो भवन्ति, कचित्तिस्र एव दृश्यन्ते न ॥२२३॥ चतुर्थी ।।
NAGARIKAASANA
कस्तदर्बोच्चत्वप्रमात् ॥ (एतयोः सत्र
रेत्यर्थः