SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ - नः RECEREAASAR - इति वचनात् , अत एव महत्तरकलं, तदपि चेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग ३ प्रतिपत्तौ प्रति तत आह-'आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसे- मनुष्या० नापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भाव: 'कारयन्' अन्यैर्नियुक्तैः पुरुपैः पालयन् स्वयमेव, महता विजयारवेणेति योग: 'अहय'त्ति आख्यानकप्रतिवद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानि नित्यानुवन्धीनीति भावः, ये नाट्यगीते , राजधानी नाट्य-नृत्यं गीत-गानं यानि च वादितानि 'तन्त्रीतलतालत्रुटितानि' तत्री-वीणा तलौ-हस्ततली ताल:-कंसिका त्रुटितानि-वा- उद्देशः२ ॐ दिवाणि, तथा यश्च घनमूदद्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदगो नाम घनसमानध्वनिों मृदगस्तत एतेषां द्वन्द्वस्तेपां रवेण 'दि- सू० १३५ ब्यान्' प्रधानान् भोगार्हा भोगा:-शब्दाद्यो भोगभोगास्तान भुञ्जानः 'विहरति' आस्ते 'से एएणडेण'मित्यादि, तत एतेन 'अर्थेन' कारणेन गौतम! एवमुच्यते-विजयद्वारं विजयद्वारमिति, विजयाभिधानदेवखामिकत्वाद् विजयमिति भावः ॥ कहि णं भंते! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता?, गोयमा! विजयस्स णं दारस्स पुरथिमेणं तिरियमसंखेने दीवसमुद्दे वीतिवतित्ता अपणंमि जंबुद्दीचे दीवे बारस जोयणसहस्सा ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० यारस जोयणसहस्साई आयामविक्खंभेणं सत्ततीसजोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ॥ सा णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ता ॥ से णं पागारे ॥२१७॥ सत्ततीसं जोयणाई अद्धजोयणं च उ8 उच्चत्तेणं मूले अतेरस जोयणाई विक्खंभेणं मज्झेत्थ
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy