SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ AGARSHACKAGARICORE चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं भवति रूतं-कर्पासपक्ष्म वूरो-वनस्पतिविशेष: नवनीतं-म्रक्षणं तूलं-अर्कतूलं तेषामिव स्पों ३ प्रतिपत्तौ * येषां तानि तथा, तथा सुविरचितं रजनाणं प्रत्येकमुपरि येषां तानि सुविरचितरजस्त्राणानि 'उवचिय(खोम)दुगुल्लपट्टपडिच्छायणे' * मनुष्या० इति उपचितं-परिकम्मितं यत्झौमं दुकूलं-कासिकं वस्त्रं तत्प्रतिच्छादनं-रजत्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां वानि तथा, विजयद्वा६ तत उपरि 'रत्तंसुयसंवुया' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि-आच्छादितानि रक्तांशुकसंवृतानि अत एव सुर-८ वर्णन म्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ।। 'तेसि णमित्यादि, तेषां च सिंहासनानामुपरि प्रत्येक प्रत्येकं विजयदुष्यं वनवि * उद्देशः१ * शेषः प्रज्ञप्तः, आह च मूलटीकाकार:-"विजयदूष्यं वस्त्रविशेष" इति । ते ण'मित्यादि, तानि च विजयदूष्याणि 'शकुन्द-1 सू०१३० ४ दकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शशः प्रतीत: कुन्देति-कुन्दकुसुमं दकरज:-उदककणाः अमृतस्य-क्षीरोदधिजलस्य म-8 थितस्य य: फेनपुजो-डिण्डीरोत्करस्तत्सग्निकाशानि-तत्समप्रभाणि, पुनः कथम्भूतानि ? इत्यत आह–'सबरयणामया' सर्वासना रत्नमयानि 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां-सिंहासनोपरिस्थितानां विजयॐ दूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वनमयाः वरत्नासका: 'अङ्कशा' अङ्कशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च 2 वनमयेष्वएशेपु प्रत्येकं प्रत्येक 'कुम्भायमगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाप्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्तादामभिस्तदर्बोच्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते है ॥२१०॥ णं दामा तवणिजलंबूसगा नाणामणिरयण विविहहारद्धहारउवसोभियसमुदाया ईसिमममन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं MCSC-SLOGAGGALSGENER
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy