________________
15 तथा वर्तन्त इति भावः 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति, ३ प्रतिपत्तों
इत्येवं 'पुरा पोराणाग'मित्यादि, 'पुरा' पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुच- मनुष्या० रितानामितिभावः, इह सुचरितजनितं कापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधानु
विजयद्वाष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम् , अत्रापि कारणे कार्योपचारात् सुपराक्रान्तजनितानि कर्मण्येव
राधि० सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभापणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानांशुभफलानाम् , इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह- सू० १२७ 'कल्याणानां' तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनाम्, अथवा कल्याणानाम्-अनर्थोपशमकारिणां, कल्याणं-कल्याणरूपं फलविपाकं 'पच्चणुभवमाणा' प्रत्येकमनुभवन्त:-'विहरन्ति' आसते ।। तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोक्ता, सम्प्रति तस्या एव पद्मवरवेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह-'तीसे णं जगतीए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनपण्डः प्रज्ञप्तः 'देसोणाई दो जोयणाई विक्खंभेण'मित्यादि सर्व बहिर्वनखण्डवद विशेषेण वक्तव्यं, नवरमत्र मणीना तृणानां च शब्दो न वक्तव्यः, पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो मणीनां तृणानां च चलनाभावत: परस्परसंघर्पाभावात् , तथा चाह-"वणसंडवण्णतो सहवज्जो जाव विहरति" इति । सम्प्रति जम्बूद्वीपस्य द्वारसङ्ख्याप्रतिपादनार्थमाह--
॥२०१॥ जंबुद्दीवस्स णं भंते! दीवस्स कति दारा पण्णता? गोयमा! चत्तारि दारा पण्णत्ता, तंजहा
-MASANCHAR