SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 5 * ३ प्रतिपत्ती मनुष्या० वनखण्डाधि० उद्देशः१ सू०१२७ CRIGANGANGANAGAR ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं सुभाणं कंताणं कम्माणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ (सू०१२७) 'तस्स णं वणसंडस्से'त्यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहईओ इति बल्लथः 'खुद्धा खुडियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्राकाराः 'पुष्करिण्यः' वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वका गुजालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्ण कानि सरांसि, सूत्रे स्त्रीत्वं प्राकृतत्वात् , बहूनि सरांसि एकपश्या व्यवस्थितानि सर:पतिस्ता वयः सरःपतयः, तथा येषु सरस्सु है पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरःसरःपतिस्ता बहयः सरःसरःपतयः, तथा बिलानीव बिलानि-कूपो* स्तेषां पतयो बिलपतयः, एताश्च सर्वा अपि. कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवद्वहिनिर्मलप्रदेशा: 'लक्षणाः' श्लक्ष्णपुद्गलनि६ ष्पादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूलाः, तथा समं-अगrसद्भावतोऽविषमं तीरं तीरावर्तिज लापूरितं स्थानं यासां ता: समतीराः, तथा वनमया: पाषाणा यासां ता वनमयपाषाणाः, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनीयमयं तलं-भूमितलं यासा तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययवालुयाओ' इति सुवर्ण-पीतकान्तिहेम सुझं-रूप्यविशेष: रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिमयानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहोयारासुउत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सु-सुखेन उत्तारो-जलमध्यावहिर्विनिर्गमनं यासु ताः । ॥१९७॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy