SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ धि रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं-प्रधानं चारु-विशिष्टचह्निमोपेतं रूपं-खरूपं यस्य तद् वरचारुरूपं 'दिव्यं प्रधानं नृत्यं 5 ३प्रतिपत्तौ । गेयं प्रगीतानां-गानानुसारध्वनिव(म)तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां तृणानां मणीनां च ६ शब्दः १, एवमुक्ते भगवानाह-गौतम | स्यादेवंभूतः शब्द इति ॥ वनखण्डातस्सणं वणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं वहवे खुड्डाखुड्डियाओ वाचीओ पुक्खरिणीओ गुंजालियाओदीहियाओ (सरसीओ) सरपंतियाओसरसरपंतीओ विलपंतीओ अच्छाओसण्हाओ उद्देशः १ रयतामयकूलाओवइरामयपासाणाओतवणिजमयतलाओ वेरुलियमणिफालियपडलपच्चोयडाओ सू० १२७ णवणीयतलाओ सुवण्णसुब्भ(ज्झ) रययमणिवालुयाओ सुहोयारासुउत्ताराओ णाणामणितित्थसुबद्धाओचारु(चउ)कोणाओ समतीराओ आणुपुब्वसुजायवप्पगंभीरसीयलजलाओसंछण्णपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपसफुल्लकेसरोवइयाओछप्पयपरिभुजमाणकमलाओअच्छविमलसलिलपुण्णाओ परिहत्थभमंतमच्छकच्छभअणे'गसउणमिहणपरिचरिताओ पत्तेयं पत्तेयं पउमवरवेदियापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ घओदाओ अप्पेगतियाओ [इक्खु खो(दो)दाओ (अमयरससमरसो ॥१९५॥ दाओ) अप्पेगतियाओ पगतीए उद्ग(अमय)रसेणं पण्णत्ताओ पासाइयाओ४, तासि णं खुड़ि ओ छप्पयपरि बहुउप्पलकुमुयणलिणाआणुपुब्बसुजायव
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy