________________
RS
धि०
तृणां मनांसि आप्नुवन्ति-प्राप्नुवन्ति आसवशतां नयन्तीति मनापास्तत: प्रकर्पविवक्षायां तरपप्रत्ययः, प्राकृतत्वाच पकारस्य मकारे ६ ३ प्रतिपत्ती मणामतरा इति भवति । तथा 'तत्थ ण'मित्यादि, तत्र तेपां मणीनां तृणानां च मध्ये ये ते नीला मणयस्तृणानि च तेपामयमेत- मनुष्या० द्रूप: 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-'भृङ्गः' कीटविशेष: पक्ष्मलः भृग- वनखण्डापत्रं-तस्यैव भृगाभिधानस्य कीटविशेषस्य पक्ष्म 'शुकः' कीरः 'शुकपिच्छं' शुकस्य पत्रं 'चापः' पक्षिविशेषः 'चापपिच्छं' चापपक्षः 'नीली' प्रतीता 'नीलीभेद' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाका' धान्यविशेपः 'उच्चतगे वा' इति 'उच्च-उद्देशः१ न्तगः' दन्तराग: 'वनराजी' प्रतीता हलधरो-बलदेवस्तस्य वसनं हलधरवसनं तच्च किल नीलं भवति, सदैव तथाखभावतया हल-2 सू० १२६ | धरस्य नीलवनपरिधानात् , मयूरग्रीवापारापतग्रीवाऽतसीकुसुमवाणकुसुमानि प्रतीतानि, अत ऊट्टै फचित् 'इंदनीलेइ वा महानीलेइ वा र मरगतेइ वा' तत्र इन्द्रनीलमहानीलमरकता रत्नविशेपाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेपस्तस्याः कुसुममखनकेशिकाकुसुमं 'नीलोत्पलं' कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा अशोकादिवृक्षविशेपाः, 'भवे एयारूवे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ ण'मित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेपामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम शशकरुधिरमुरभ्र-ऊरणस्तस्य रुधिरं वराहः-शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिपरुधिरं च प्रतीतं, एतानि हि किल शेपरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेपामुपादानं, 'वालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सन्नीपत्पाण्डुरक्तो भवति ततो बालग्रहणम् , इन्द्रगोपक:-प्रथमप्रावृटकालभावी कीटविशेपः 'बालदिवाकरः' प्रथममुद्गच्छन् ॥१९॥ सूर्य: 'सन्ध्याभ्ररागः' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुजा-लोकप्रतीता तस्या अड़े रागो गुखार्द्धरागः, गुखाया हि अर्द्ध
459