SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ती देवाधि कार: उद्देशः१ सू० १२२ । 24 परिवति महिहिया जाव विदरंति ॥ सूरस्स गंभंते! जोतिसिंदस्स जोतिसरपणो कति परिसाओ पपणत्ताओ?, गोयमा! तिपिण परिसाओ पपणत्ताओ, तंजहा-तुंथा तुडिया पेचा, . अभितरया तुंवा मजिामिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स परिमाणं, ठितीवि। अहो जहा चमरस्स । चंदस्सवि एवं चेव ॥ (५० १२२) 'कहि णं भंते! जोइसियाणमित्यादि, क भदन्त ! ज्योतिप्कानां देवानां विमानानि प्रशतानि ? क भवन्त ! जोतिका देगः परिवसन्ति ?, भगवानाह-गौतम! अस्या रत्नप्रभायाः पृथिव्या बहुसमरगणीयाद् भूमिभागाद् रातोपलक्षितान् 'सप्तनवतिशतानि' ९. सप्तनवत्यधिकानि योजनशतान्यूर्द्धमुत्लुस-बुद्ध्याऽतिक्रम्य दद्मोत्तरयोजनशतवाहल्ये तिर्यगसरोयेऽमाययोजनकोटीकोटीप्रमाणे ज्यो* तिर्विपये 'अत्र' एतस्मिन् प्रदेशे ज्योतिप्काणां देवानां तिर्यगमोयानि ज्योतिष्फविमानशतसहस्राणि भवन्तीत्याव्यातं मया शेषैश्च 5 तीर्थकृद्भिः, तानि च विमानान्यर्द्धकपित्थमंस्थानसंस्थितानि, अत्राक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकाया सूर्यप्रज्ञप्तिटीकायां सहणिटी कायां चाभिहिताविति ततोऽवधार्यो, 'सब्बफालियामया' सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जाव चंदनसूरिया एत्य दुवे जोइसिंदा जोइसरायाणो परिवसंति महिडिया जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वकव्यं यावच्चन्द्रसूर्यो, द्वावत्र ज्योतिप्केन्द्री ज्योतिष्कराजानी परिवसतस्ततोऽप्यूद्ध यावद्विदरन्तीति, एतवैवं-"अब्भुग्गयमूसियपद सिया इव विविहमणिकणगरयणभत्तिचित्ता पाउद्यविजयवेजयंतीपडागछत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणा पंजरुम्मिलियन्व मणिकणगथूभियागा बियसियसयवसपोंडरीया तिलगरयणचंदचित्ता नाणामणिमयदामालंकिया अंतो यहिं च १७४॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy