________________
सुरूवा महिडिया महायसा जाब महासोक्सा हारविराइयवच्छा नाम महिमाओ उसनेमाला पभामेगाणा, ते णं तत्थ माणं साणं भोजनगरावाससय सहस्साणं माणं साणं सामाणियसादस्मीगं साणं साणं अग्गमद्दिमीगं साणं माणं परिमाणं साणं माणं अणीयानं साणं २ अणीयाहिवईणं सासं सागं आयरम्यदेवसाहस्मीणं, अन्नेमिं च चणं वाणमंतराणं देवाण य देवीण य आहेवनं जाव मुंजमाणा विहति" प्रायः सुगमं, नवरं 'भुयगवइणो महाकाया' इति, महाकाया - महोरगाः, किंविशिष्टा: ? इत्याह-भुजगपतय:, 'गन्धर्वगणाः' गन्धर्व समुदायाः, किंविशिष्टाः ? इत्याह- 'निपुणगन्धर्वगीतरतयः' निपुणा:- परम कौशलोपेता एवं गन्धवी - गन्धर्वजातीया देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामी मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ - 'अणपन्निय' इत्यादि, कयम्भूता एते पोडशापीत्यत आह--' चंचलचलचित्तकीलणदवप्पिया' चध्वला - अनवस्थितचित्तान्मया चलचपलम्-अतिशयेन चपलं यच्चित्रं - नानाप्रकारं क्रीडनं यथ चित्रो-नानाप्रकारो द्रवः-परिहासस्तो थियो येषां ते चलचलचित्रकीडनद्रवप्रियाः, ततत्र वलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयनच्चणरई' इति गम्भीरेषु मितगीत नर्त्तनेषु रतिर्गेषां ते तथा, तथा 'वणमालामेडमउलकुंडलसच्छंद विउब्वियाभरणभूसणधरा' इति वनमाला - वनमालामयानि आमेलमुकुटकुण्डलानि, आमेल:- आपीउशब्दस्य प्राकृतलक्ष्णवशाद् आपीड: - शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यचारु भूषणं- गण्डनं तद्धरन्तीति वनमालाऽऽपीडगुकुटकुण्डलस्वच्छन्द विकुर्विताभरणचारुभूषणधराः, लिहादिलादच्, तथा सर्वर्तु है:- सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिताः -शोभनं निर्वर्त्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता- कमनीया विकमन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्वर्तुकसुर भिकुसुमर चितप्रलम्यशोभमानकान्त विकसवित्रवनमालारचितवक्षसः, तथा कामं
३ प्रतिपचौ देवाधि
कारः
उद्देशः १
सू० १२१
॥ १७२ ॥