SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ भवणा पन्नत्ता, एत्थ णं बहवे दाहिणिल्ला नागकुमारा परिवसंति महिड्डीया जाव विहरंति, धरणे एत्थ नागकुमारिंदे नागकुमारराया ३ प्रतिपत्ती परिवसइ महितीए जाव पभासेमाणे, से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छह सामाणियसाहस्सीणं तायत्तीसाए ताय- देवाधित्तीसगाणं चउण्डं लोगपालाणं छह अग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं सत्तण्डं अणियाणं सत्तण्हं अणियाहिवईणं चउवी-5 कारः साए आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण य आहेवणं जाव विहरंति" पाठसिद्धं ॥ उद्देशः१ सम्प्रति पर्पनिरूपणार्थमाह-'धरणस्स णं भंते!' इत्यादि, प्राग्वत् , नवरमत्राभ्यन्तरपर्पदि पष्टिदेवसहस्राणि मध्यमिकायां सप्तति- सू०१२० देवसहस्राणि बायायामशीतिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पश्चसप्ततं देवीशतं, 'मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्त' मध्यमिकायां पर्पदि पञ्चाशं देवीशतं बाह्यायां पञ्चविंशं देवीशतं, तथाऽभ्यन्तरिकायां पर्पदि देवानां स्थितिः सातिरेकम ईपल्योपमं मध्यमिकायाम पल्योपमं वाह्यायां देशोनमर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्पदि देवीनां स्थितिर्देशोनमर्द्धपल्योपमं ४ ६ मध्यमिकायां सातिरेक चतुर्भागपल्योपमं वाह्यायां चतुर्भागपल्योपमं, शेपं प्राग्वत् ॥ 'कहि णं भंते! उत्तरिल्लाणं नागकुमाराणं 3 भवणा पण्णत्ता जहा ठाणपदे जाव विहरइत्ति, क भदन्त | उत्तराणां नागकुमाराणां भवनानि प्रज्ञप्तानि? इत्यादि यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरतीति पदं, तचैवम्-'कहि णं भंते! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा! जं-* बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ५ ओगाहित्ता हेवा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्मे, एत्थ णं उत्तरिलाणं नागकुमाराणं चत्तालीसं भवणा- १९॥ वाससयसहस्सा हवंतीतिमक्खायं, ते णं भवणा वाहिं वट्टा सेसं जहा दाहिणिलाणं जाव विहरंति, भूयाणंदे एत्थ नागकुमारिंदे नाग
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy