SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ * मध्यमिकया सह गुणदोपप्रपञ्चकथनतो विस्तारितं पदं तत् 'प्रचण्डयन प्रचण्डयन् विहरंति' आज्ञाप्रधानः सन्नवश्यं कर्त्तव्यतया 5 ३ प्रतिपच्ची निरूपयन् तिष्ठति, यथेदं युष्माभिः कर्त्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमर्हति यया च सहोत्तममतिला- देवाधित्स्वल्पमपि कार्य प्रथमतः पर्यालोचयति सा गौरवविषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्तते इत्यभ्यन्तरिका, या तु गौरवार्हा * कारः पर्यालोचितं चाभ्यन्तरिकया पर्षदा सह अवश्यकर्त्तव्यतया निश्चितं न तु प्रथमतः सा किल गौरवे पर्यालोचनायां च मध्यमे भागे यम भागे उद्देशः१ वर्त्तत इति मध्यमिका, या तु गौरवं न जातुचिदप्यर्हति न च यया सह कार्य पर्यालोचयति केवलमादेश एव यस्मै दीयते सा गौर सू०११८ वानीं पर्यालोचनायाश्च बहिर्भावे वर्त्तत इति बाया। तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्तं, सम्प्रत्येतदेवोपसंहरन्नाह से एएण(तेण)टेण'मित्यादि पाठसिद्धं, यानि तु समिया चंडा जाता इति नामानि तानि कारणान्तरनिबन्धनानि, कारणान्तरं च ग्रन्थान्तरावसातव्यं, अत्र सतहणिगाथे-"चउवीस अट्ठवीसा बत्तीससहस्स देव चमरस्स । अझुट्ठा तिन्नि तहा अडाइज्जा य देविसया ॥१॥ अडाइज्जा य दोन्नि य दिवडपलियं कमेण देवठिई । पलियं दिवडमेगं अद्धो देवीण परिसासु ॥२॥" कहि णं भंते! उत्तरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव बली, एत्थ वइरोयर्णिदे वइरोयणराया परिवसति जाव विहरति ॥ बलिस्स णं भंते! वयरोयर्णिदस्स वइरोयणरन्नो कति परिसाओ पण्णत्ताओ?, गोयमा! तिणि परिसा, तंजहा-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया। बलिस्स णं वइरोयर्णिदस्स वइरो ॥१६॥ यणरन्नो अभितरियाए परिसाए कति देवसहस्सा ? मज्झिमियाए परिसाए कति देवसहस्सा OPERESPOOSS*** रसा, तेंजहा-समिया पणरन्नो अभितरियाया चंडा बाहिरिया
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy