SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ४३ प्रतिपसौ विहरति बाहिरियाए परिसाए सद्धि पर्यडेमाणे २ विहरति, से तेणटेणं गोयमा! एवं वुच्चइ देवाधिचमरस्सणं असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पण्णत्ताओ समिया चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता (सू०११८)॥ र कारः 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्पदः प्रज्ञप्ताः ?, भगवानाह उद्देशः १ गौतम तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता, तत्राभ्यन्तरिका पर्षत् 'समिता' समिताभिधाना, एवं मध्यमिका सू० ११८ चण्डा वाह्या जाता।। 'चमरस्स णमित्यादि, चमरस्य भदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, वाह्यायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशतिर्देवसहस्राणि, वाह्यायां द्वात्रिंशद्देवसहस्राणि प्रज्ञप्तानि ॥ 'चमरस्सणं भंते! इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? वाह्यायां पर्षदि कति देवीशतानि प्रज्ञप्तानि?, भगवानाह-गौतम अभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तामि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, वाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ॥'चमरस्स णं भंते' इत्यादि, चमरस्य भदन्त! असुरेन्द्रस्यासुरकुमारराजस्थाभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्राप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, ॥१६५॥ एवं बाह्यपर्षद्विषयमपि प्रभसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्पदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता?, एव मभ्यमिकाबाह्यपर्ष SRIGANGA
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy