SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ -GREE HAGALOCABG - - - A NGANAGACANCE लेश्यया' देहवर्णसुन्दरतया दश दिश: 'उद्योतयन्तः' प्रकाशयन्तः 'पभासेमाणा' इति शोभयन्तस्ते भवनवासिनो देवा णमिति २३प्रतिपत्तौ वाक्यालकारे 'तत्र' स्वस्थाने 'साणं साणं'ति खेषां तेषामामीयात्मीयानां भवनावासशतसहस्राणां तेषां तेषां सामानिकसहस्राणां खेषां देवाधिस्वेषां त्रायस्त्रिंशकानां खेषां स्खेषां लोकपालानां स्वासां स्वासाम् 'अग्रमहिषीणा' पट्टराज्ञीनां तेषां स्वेषामनीकानां तेषां तेषामनीकाधिप-8 __ कारः तीनां खेषां खेषामालरक्षदेवसहस्राणाम् , अन्येषां च बहूनां स्वखभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च 'आहे उद्देशः१ वच्च'मित्यादि, अधिपतेः कर्म आधिपत्यं रक्षेत्यर्थः, सा च रक्षा सामान्येनापि (आ)रक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरप सु०११७ तिस्तस्य कर्म पौरपत्यं, सर्वेषामासीयानामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपि च नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य, तत आह-'भर्तृत्व' पोषकत्वमत एव महत्तरकत्वं, तदपि महत्तरकलं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिजः खदासदासीवर्ग प्रति, तत आह-आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैनियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रवेणेति योगः, 'आय' इति आख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते नाट्य-नृत्यं गीतं-गानं यानि च वादितानि तश्रीतलतालत्रुटितानि तत्री-वीणा तलौ-हस्ततलौ ताल:-कंसिका त्रुटितानि-वादित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवा ॥१६२॥ दितः, तत्र घनमृदङ्गो नाम धनसमानध्वनियों मृदङ्गः, तत एतेषां द्वन्द्वस्तेषां रखेण 'दिव्यान् दिवि भवान् प्रधानानिति भावः, भो
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy