SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ३प्रतिपत्ती देवाधि कारः उद्देशः१ 5 सू० ११६ लवणसमुई तिनि जोयणसयाई ओगाहित्ता तत्थं णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नाम दीवे पण्णत्ते' इत्यादि सर्व तदेव, नवरमुत्तरेण विभाषा कर्त्तव्या, सर्वसध्यया पट्पञ्चाशदन्तरद्वीपा:, उपसंहारमाह-सेत्तमंतरदीवगा'ते एतेऽन्तरद्वीपकाः । अकर्मभूमकाः कर्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया सेत्तं मणुस्सा' इति पदम् , इह तु ग्रन्थगौरवभयान लिख्यत इति, उपसंहारमाह-'सेत्तं मणुस्सा' त एते मनुष्याः॥ तदेवमुक्ता मनुष्याः , सम्प्रति देवानभिधित्सुराह से किं तं देवा ?, देवा चउचिहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया वेमाणिया (सू०११४) से किं तं भवणवासी?, २ दसविहा पण्णत्ता, तंजहा-असुरकुमारा जहा पण्णवणापदे देवाणं भेओ तहा भाणितत्वो जाव अणुत्तरोववाइया पंचविधा पण्णत्ता, तंजहा-विजयवेजयंत जाव सव्वदृसिद्धगा, सेत्तं अणुत्तरोववातिया॥(सू०११५)कहिणं भंते!भवणवासिदेवाणं भवणा पन्नत्ता?, कहि णं भंते! भवणवासी देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सयाहल्लाए, एवं जहा पपणवणाए जाव भवणवासाइता, त(ए)त्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणाचाससयसहस्सा भवंतित्तिमक्खाता, तत्थणं यहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्ना य जहा पण्णवणाए जाच विहरति॥ (सू०११६) कहिणं भंते ! असुरकुमाराणं देवाणं भवणा प०?, पुच्छा, एवं जहा पण्णवणाठाणपदे ॐॐॐॐॐ ॥१५८॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy