________________
५। एगुरुयदीवे तत्थ २ यहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो!. जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जले भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लिविचित्तमल्लसिरिदाममल्लसिरिसमुदयप्पगन्भे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियं विभारतिएण सव्वतो चेव समणुबद्धे पविरललवंतविप्पइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोभमाणे वणमालतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि० जाव चिट्ठति ६ । एगुरुयदीवे तत्थ २ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से सुगंधवरकलमसालिविसिद्वणिरुवहतदुद्धरडे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज उत्तमवण्णगंधमंते रण्णो जहा वा चक्कवहिस्स होज णिउणेहिं सूतपुरिसेहिं सज्जिएहिं वाउकप्पसेअंसित्ते इव ओदणे कलमसालिणिजत्तिएवि एके सव्वप्फमिउवसयसगसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णव्वुवखडेसु सक्कए वण्णगंधरसफरिसजुत्तवलविरियपरिणामे इंदियबलपुट्टिवणे खुपिवासमहणे पहाणे गुलकटियखंडमच्छंडियउवणीए पमोयगे सहसमियगन्भे हवेज परमइटुंगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि० जाव चिट्ठति ७। एगुरूए दीवे णं तत्थ २ वहवे मणियंगा नाम दुमंगणा प