________________
पकरेति णो तं समयं मिच्छत्तकिरियं पकरेति, तं चैव जं समयं मिच्छत्तकिरियं पकरेति नो तं समयं संमत्त करियं पकरेति, संमत्त किरियाप करणयाए नो मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियाप करणयाए णो संमत्त किरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति, तंजहा - सम्मत्त किरियं वा मिच्छत्तकिरियं वा ॥ ( सू० १०४) । से तं तिरिक्खजोणियउद्देसओ बीओ समत्तो ॥
'अन्नउत्थिया णं भंते!' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन ' एवं भाषन्ते' | स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वालनि व्यवस्थितं ज्ञानं तथा परेष्वप्यापादयन्तीति, एवं 'प्ररूपयन्ति' तत्त्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपङ्के क्रिये प्रकरोति, तद्यथा - 'सम्यक्त्वक्रियां च' सुन्दराध्यवसायात्मिकां 'मिथ्यात्वक्रिया च' असुन्दराभ्यवसायात्मिका, 'जं समय'| मिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति 'तं समय' मिति तस्मिन् समये मिथ्यात्वक्रियां प्रकरोति, यस्मिन् समये मिथ्यात्वक्रियां प्रकरोति तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्व क्रियाप्रकरणेन मिथ्यात्वक्रियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रियां प्रकरोति, तदुभयकरणस्वभावस्य तत्तत्क्रियाकरणात्सर्वात्मना प्रवृत्तेः, अन्यथा क्रियाऽयोगादिति, ' एवं खल्वि' यादि निगमनं प्रतीतार्थ, 'से कहमेयं भंते!' इत्यादि, तत् कथमेतद् भदन्त ! एवम् ?, तदेवं गौतमेन प्रश्ने कृते सति भगवानाह - गौतम ! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिकाः' अन्यतीर्थिका एवमाचक्षते