SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ SADSASURESAMACHAR यासं ॥ उसिण वेदणिज्जेसु णं भंते! णेरतिएसु रतिया केरिसयं उसिणवेदणं पञ्चणुभवमाणा विहरंति ? गोयमा! से जहाणामए कम्मारदारए सिता तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपादपासपिठंतरोरु [संघाय] परिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचितवलियवदृखंधे चम्मेहगदुहणमुट्टियसमायणिचितगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे पढे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उद्गवारसमाणं गहाय तं ताविय ताविय कोहित कोहित उभिदिय उम्भिदिय चुण्णिय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से णं तं सीतं सीतीभूतं अओमएणं संदसएणं गहाय असम्भावपट्ठवणाए उसिणवेदणिज्जेसु णरएसु पक्खिवेजा, से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पचुद्धरिस्सामित्तिकट्ठ पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्थमेव पासेज्जा णो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्वत्थं वा पुणरवि पचुद्धरित्तए ॥ से जहा वा मत्तमातंगे [पाए] कुंजरे सहिहायणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुबले किलंते एकं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीतलजलं संछण्णपमत्तभिसमुणालं बहुउप्पलकुमुद
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy