SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ सम्भवाद यज्ञानिनः, शेषकालं तु तेपामपि व्यज्ञानिता, सज्ञिपश्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानितेव, अपर्याप्तावस्था माप यज्ञानितव, अपयाप्तावस्था- * प्रतिपत्तो . यामपि तेषां विभङ्गभावात् , तत्र ये यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानि-8 उहेशः २ - नश्च । 'सक्करप्पभापुढवी'त्यादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो- नारकाणां 2 ऽपि, तत्रापि सम्यग्दृशां मिथ्यादृशां च भावात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽ- श्वासाहा5वधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्त्यज्ञानिनः, सब्ज्ञिपञ्चेन्द्रियेभ्य एव तत्रोत्पादात् , व्यज्ञानित्वमेव दर्शय[ती]ति, तद्यथा-मत्यज्ञानिन: 8 रलेश्याह श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेषास्वपि पृथिवीपु वक्तव्यं, तत्रापि सङ्क्षिपञ्चेन्द्रियेभ्य एवोत्पादात् ।। सम्प्रति योगप्रतिपादना- टिज्ञाना. नर्थमाह-रयणप्पयादि, रत्नप्रभापृथिवीनैरयिका भदन्त! किं मनोयोगिनो वाग्योगिनः काययोगिनः', भगवानाह-गौतम! त्रि- ज्ञानयोगो विधा अपि, एवं प्रतिपृथिवि तावद् यावधःसप्तम्याम् ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह-रयणे'त्यादि, रत्नप्रभापृ- पयोगसमुथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह-साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि, एवं तावद् याताः यावधःसप्तम्याम् ।। अधुना समुद्घातचिन्तां करोति-'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त कति समुद्घाताः प्र- ०९ * ज्ञप्ता: ?, भगवानाह-गौतम चत्वारः समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात: कपायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ।। सम्प्रति क्षुत्पिपासे चिन्तयतिइमीसेणं भंते!रयणप्पभा०पु० नेरतिया केरिसयंखुहप्पिवासं पचणुब्भवमाणाविहरंति?, गोयमा! ॥११६॥ एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असम्भावपट्टवणाए सव्वोदधी वा सव्वपोग्गले वा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy